B 125-9 Tantrasaṃgrahadhātuvāda

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 125/9
Title: Tantrasaṃgrahadhātuvāda
Dimensions: 24 x 13.5 cm x 146 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1358
Remarks:


Reel No. B 125-9 Inventory No. 75346

Title Tantrasaṃgrahadhātuvāda

Subject Tantra

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 13.0 x 24.0 cm

Folios 146

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title<ref name="ftn1">Marginal titles are available chapter wise: sva.maṃ / si.pīṭha / sau.mu. / so.yo. / hā.da.

</ref> and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1358

Manuscript Features

Text is in Nepali language available onward folio 15r.

Marginal titles are available chapter wise sva.maṃ / si.pīṭha / sau.mu. / so.yo. / hā.da.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha svapnalabdhamantropāsanākramam āha || ||

taṃtraciṃtāmaṇau ||

svapnamaṃtrā mahādevi tridhā vai (2) pariniṣṭhitā ||

pātāle tu virāṭcakraṃ svarge tāṇḍavacakrakaṃ ||

svarge cakradvayaṃ devi tripurākhyaṃ dvitīyakaṃ ||

ādau virā(3)ṭ tato devi śivatāṇḍavam eva ca ||

tṛtīyaṃ tripurākhyaṃ tu svapnā (!) maṃtrās tridhā sthitāḥ (!) ||

tatraiva tu hṛdaṃtā ye te virāṭca(4)kragocarāḥ || (fol. 1v1–4)

End

pittaiś copaviṣair bhāvyaṃ vaṭī mā(7)ṣapramāṇakaṃ

nāmnā sarveśvaraḥ sūtaḥ sanyaśatavināśanaḥ (!) ||

bhiṣagbhiś ca pradātavyaṃ sītasnānaṃ (8) ca rogiṇe ||

āgadaṃ sarpadaṃṣṭaṃ ca mṛtasaṃjīvanaṃ paraṃ ||

krāmaṇena samāyuktaḥ sarvavyādhivināśa(9)kaḥ ||

nāgavaṃgaviṣair yuktaṃ vinā vyādhau na sevayet || 7 || (fol. 146r6–9)

Colophon

iti raseṃdrasiddhikarāṇādhikāraḥ || ||(fol. 144v8)

Microfilm Details

Reel No. B 125/9

Date of Filming 11-10-1971

Exposures 150

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 23-04-2007

Bibliography


<references/>