B 125-9 Tantrasaṃgrahadhātuvāda
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 125/9
Title: Tantrasaṃgrahadhātuvāda
Dimensions: 24 x 13.5 cm x 146 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1358
Remarks:
Reel No. B 125-9 Inventory No. 75346
Title Tantrasaṃgrahadhātuvāda
Subject Tantra
Language Sanskrit, Nepali
Manuscript Details
Script Devanagari
Material paper
State complete
Size 13.0 x 24.0 cm
Folios 146
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the marginal title<ref name="ftn1">Marginal titles are available chapter wise: sva.maṃ / si.pīṭha / sau.mu. / so.yo. / hā.da.
</ref> and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/1358
Manuscript Features
Text is in Nepali language available onward folio 15r.
Marginal titles are available chapter wise sva.maṃ / si.pīṭha / sau.mu. / so.yo. / hā.da.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha svapnalabdhamantropāsanākramam āha || ||
taṃtraciṃtāmaṇau ||
svapnamaṃtrā mahādevi tridhā vai (2) pariniṣṭhitā ||
pātāle tu virāṭcakraṃ svarge tāṇḍavacakrakaṃ ||
svarge cakradvayaṃ devi tripurākhyaṃ dvitīyakaṃ ||
ādau virā(3)ṭ tato devi śivatāṇḍavam eva ca ||
tṛtīyaṃ tripurākhyaṃ tu svapnā (!) maṃtrās tridhā sthitāḥ (!) ||
tatraiva tu hṛdaṃtā ye te virāṭca(4)kragocarāḥ || (fol. 1v1–4)
End
pittaiś copaviṣair bhāvyaṃ vaṭī mā(7)ṣapramāṇakaṃ
nāmnā sarveśvaraḥ sūtaḥ sanyaśatavināśanaḥ (!) ||
bhiṣagbhiś ca pradātavyaṃ sītasnānaṃ (8) ca rogiṇe ||
āgadaṃ sarpadaṃṣṭaṃ ca mṛtasaṃjīvanaṃ paraṃ ||
krāmaṇena samāyuktaḥ sarvavyādhivināśa(9)kaḥ ||
nāgavaṃgaviṣair yuktaṃ vinā vyādhau na sevayet || 7 || (fol. 146r6–9)
Colophon
iti raseṃdrasiddhikarāṇādhikāraḥ || ||(fol. 144v8)
Microfilm Details
Reel No. B 125/9
Date of Filming 11-10-1971
Exposures 150
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 23-04-2007
Bibliography
<references/>